सुबन्तावली ?द्वात्रिंशत्का

Roma

स्त्रीएकद्विबहु
प्रथमाद्वात्रिंशत्का द्वात्रिंशत्के द्वात्रिंशत्काः
सम्बोधनम्द्वात्रिंशत्के द्वात्रिंशत्के द्वात्रिंशत्काः
द्वितीयाद्वात्रिंशत्काम् द्वात्रिंशत्के द्वात्रिंशत्काः
तृतीयाद्वात्रिंशत्कया द्वात्रिंशत्काभ्याम् द्वात्रिंशत्काभिः
चतुर्थीद्वात्रिंशत्कायै द्वात्रिंशत्काभ्याम् द्वात्रिंशत्काभ्यः
पञ्चमीद्वात्रिंशत्कायाः द्वात्रिंशत्काभ्याम् द्वात्रिंशत्काभ्यः
षष्ठीद्वात्रिंशत्कायाः द्वात्रिंशत्कयोः द्वात्रिंशत्कानाम्
सप्तमीद्वात्रिंशत्कायाम् द्वात्रिंशत्कयोः द्वात्रिंशत्कासु

अव्यय ॰द्वात्रिंशत्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria