Declension table of dvātriṃśat

Deva

FeminineSingularDualPlural
Nominativedvātriṃśat dvātriṃśatau dvātriṃśataḥ
Vocativedvātriṃśat dvātriṃśatau dvātriṃśataḥ
Accusativedvātriṃśatam dvātriṃśatau dvātriṃśataḥ
Instrumentaldvātriṃśatā dvātriṃśadbhyām dvātriṃśadbhiḥ
Dativedvātriṃśate dvātriṃśadbhyām dvātriṃśadbhyaḥ
Ablativedvātriṃśataḥ dvātriṃśadbhyām dvātriṃśadbhyaḥ
Genitivedvātriṃśataḥ dvātriṃśatoḥ dvātriṃśatām
Locativedvātriṃśati dvātriṃśatoḥ dvātriṃśatsu

Compound dvātriṃśat -

Adverb -dvātriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria