सुबन्तावली ?द्वात्रिंशल्लक्षणोपेता

Roma

स्त्रीएकद्विबहु
प्रथमाद्वात्रिंशल्लक्षणोपेता द्वात्रिंशल्लक्षणोपेते द्वात्रिंशल्लक्षणोपेताः
सम्बोधनम्द्वात्रिंशल्लक्षणोपेते द्वात्रिंशल्लक्षणोपेते द्वात्रिंशल्लक्षणोपेताः
द्वितीयाद्वात्रिंशल्लक्षणोपेताम् द्वात्रिंशल्लक्षणोपेते द्वात्रिंशल्लक्षणोपेताः
तृतीयाद्वात्रिंशल्लक्षणोपेतया द्वात्रिंशल्लक्षणोपेताभ्याम् द्वात्रिंशल्लक्षणोपेताभिः
चतुर्थीद्वात्रिंशल्लक्षणोपेतायै द्वात्रिंशल्लक्षणोपेताभ्याम् द्वात्रिंशल्लक्षणोपेताभ्यः
पञ्चमीद्वात्रिंशल्लक्षणोपेतायाः द्वात्रिंशल्लक्षणोपेताभ्याम् द्वात्रिंशल्लक्षणोपेताभ्यः
षष्ठीद्वात्रिंशल्लक्षणोपेतायाः द्वात्रिंशल्लक्षणोपेतयोः द्वात्रिंशल्लक्षणोपेतानाम्
सप्तमीद्वात्रिंशल्लक्षणोपेतायाम् द्वात्रिंशल्लक्षणोपेतयोः द्वात्रिंशल्लक्षणोपेतासु

अव्यय ॰द्वात्रिंशल्लक्षणोपेतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria