सुबन्तावली ?द्वात्रिंशल्लक्षणिका

Roma

स्त्रीएकद्विबहु
प्रथमाद्वात्रिंशल्लक्षणिका द्वात्रिंशल्लक्षणिके द्वात्रिंशल्लक्षणिकाः
सम्बोधनम्द्वात्रिंशल्लक्षणिके द्वात्रिंशल्लक्षणिके द्वात्रिंशल्लक्षणिकाः
द्वितीयाद्वात्रिंशल्लक्षणिकाम् द्वात्रिंशल्लक्षणिके द्वात्रिंशल्लक्षणिकाः
तृतीयाद्वात्रिंशल्लक्षणिकया द्वात्रिंशल्लक्षणिकाभ्याम् द्वात्रिंशल्लक्षणिकाभिः
चतुर्थीद्वात्रिंशल्लक्षणिकायै द्वात्रिंशल्लक्षणिकाभ्याम् द्वात्रिंशल्लक्षणिकाभ्यः
पञ्चमीद्वात्रिंशल्लक्षणिकायाः द्वात्रिंशल्लक्षणिकाभ्याम् द्वात्रिंशल्लक्षणिकाभ्यः
षष्ठीद्वात्रिंशल्लक्षणिकायाः द्वात्रिंशल्लक्षणिकयोः द्वात्रिंशल्लक्षणिकानाम्
सप्तमीद्वात्रिंशल्लक्षणिकायाम् द्वात्रिंशल्लक्षणिकयोः द्वात्रिंशल्लक्षणिकासु

अव्यय ॰द्वात्रिंशल्लक्षणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria