सुबन्तावली ?द्वात्रिंशल्लक्षणिक

Roma

पुमान्एकद्विबहु
प्रथमाद्वात्रिंशल्लक्षणिकः द्वात्रिंशल्लक्षणिकौ द्वात्रिंशल्लक्षणिकाः
सम्बोधनम्द्वात्रिंशल्लक्षणिक द्वात्रिंशल्लक्षणिकौ द्वात्रिंशल्लक्षणिकाः
द्वितीयाद्वात्रिंशल्लक्षणिकम् द्वात्रिंशल्लक्षणिकौ द्वात्रिंशल्लक्षणिकान्
तृतीयाद्वात्रिंशल्लक्षणिकेन द्वात्रिंशल्लक्षणिकाभ्याम् द्वात्रिंशल्लक्षणिकैः द्वात्रिंशल्लक्षणिकेभिः
चतुर्थीद्वात्रिंशल्लक्षणिकाय द्वात्रिंशल्लक्षणिकाभ्याम् द्वात्रिंशल्लक्षणिकेभ्यः
पञ्चमीद्वात्रिंशल्लक्षणिकात् द्वात्रिंशल्लक्षणिकाभ्याम् द्वात्रिंशल्लक्षणिकेभ्यः
षष्ठीद्वात्रिंशल्लक्षणिकस्य द्वात्रिंशल्लक्षणिकयोः द्वात्रिंशल्लक्षणिकानाम्
सप्तमीद्वात्रिंशल्लक्षणिके द्वात्रिंशल्लक्षणिकयोः द्वात्रिंशल्लक्षणिकेषु

समास द्वात्रिंशल्लक्षणिक

अव्यय ॰द्वात्रिंशल्लक्षणिकम् ॰द्वात्रिंशल्लक्षणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria