सुबन्तावली ?द्वात्रिंशदक्षर

Roma

पुमान्एकद्विबहु
प्रथमाद्वात्रिंशदक्षरः द्वात्रिंशदक्षरौ द्वात्रिंशदक्षराः
सम्बोधनम्द्वात्रिंशदक्षर द्वात्रिंशदक्षरौ द्वात्रिंशदक्षराः
द्वितीयाद्वात्रिंशदक्षरम् द्वात्रिंशदक्षरौ द्वात्रिंशदक्षरान्
तृतीयाद्वात्रिंशदक्षरेण द्वात्रिंशदक्षराभ्याम् द्वात्रिंशदक्षरैः द्वात्रिंशदक्षरेभिः
चतुर्थीद्वात्रिंशदक्षराय द्वात्रिंशदक्षराभ्याम् द्वात्रिंशदक्षरेभ्यः
पञ्चमीद्वात्रिंशदक्षरात् द्वात्रिंशदक्षराभ्याम् द्वात्रिंशदक्षरेभ्यः
षष्ठीद्वात्रिंशदक्षरस्य द्वात्रिंशदक्षरयोः द्वात्रिंशदक्षराणाम्
सप्तमीद्वात्रिंशदक्षरे द्वात्रिंशदक्षरयोः द्वात्रिंशदक्षरेषु

समास द्वात्रिंशदक्षर

अव्यय ॰द्वात्रिंशदक्षरम् ॰द्वात्रिंशदक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria