Declension table of dvātriṃśa

Deva

MasculineSingularDualPlural
Nominativedvātriṃśaḥ dvātriṃśau dvātriṃśāḥ
Vocativedvātriṃśa dvātriṃśau dvātriṃśāḥ
Accusativedvātriṃśam dvātriṃśau dvātriṃśān
Instrumentaldvātriṃśena dvātriṃśābhyām dvātriṃśaiḥ dvātriṃśebhiḥ
Dativedvātriṃśāya dvātriṃśābhyām dvātriṃśebhyaḥ
Ablativedvātriṃśāt dvātriṃśābhyām dvātriṃśebhyaḥ
Genitivedvātriṃśasya dvātriṃśayoḥ dvātriṃśānām
Locativedvātriṃśe dvātriṃśayoḥ dvātriṃśeṣu

Compound dvātriṃśa -

Adverb -dvātriṃśam -dvātriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria