सुबन्तावली ?द्वासप्ततितमी

Roma

स्त्रीएकद्विबहु
प्रथमाद्वासप्ततितमी द्वासप्ततितम्यौ द्वासप्ततितम्यः
सम्बोधनम्द्वासप्ततितमि द्वासप्ततितम्यौ द्वासप्ततितम्यः
द्वितीयाद्वासप्ततितमीम् द्वासप्ततितम्यौ द्वासप्ततितमीः
तृतीयाद्वासप्ततितम्या द्वासप्ततितमीभ्याम् द्वासप्ततितमीभिः
चतुर्थीद्वासप्ततितम्यै द्वासप्ततितमीभ्याम् द्वासप्ततितमीभ्यः
पञ्चमीद्वासप्ततितम्याः द्वासप्ततितमीभ्याम् द्वासप्ततितमीभ्यः
षष्ठीद्वासप्ततितम्याः द्वासप्ततितम्योः द्वासप्ततितमीनाम्
सप्तमीद्वासप्ततितम्याम् द्वासप्ततितम्योः द्वासप्ततितमीषु

समास द्वासप्ततितमि द्वासप्ततितमी

अव्यय ॰द्वासप्ततितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria