Declension table of ?dvārvatī

Deva

FeminineSingularDualPlural
Nominativedvārvatī dvārvatyau dvārvatyaḥ
Vocativedvārvati dvārvatyau dvārvatyaḥ
Accusativedvārvatīm dvārvatyau dvārvatīḥ
Instrumentaldvārvatyā dvārvatībhyām dvārvatībhiḥ
Dativedvārvatyai dvārvatībhyām dvārvatībhyaḥ
Ablativedvārvatyāḥ dvārvatībhyām dvārvatībhyaḥ
Genitivedvārvatyāḥ dvārvatyoḥ dvārvatīnām
Locativedvārvatyām dvārvatyoḥ dvārvatīṣu

Compound dvārvati - dvārvatī -

Adverb -dvārvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria