Declension table of ?dvārika

Deva

MasculineSingularDualPlural
Nominativedvārikaḥ dvārikau dvārikāḥ
Vocativedvārika dvārikau dvārikāḥ
Accusativedvārikam dvārikau dvārikān
Instrumentaldvārikeṇa dvārikābhyām dvārikaiḥ dvārikebhiḥ
Dativedvārikāya dvārikābhyām dvārikebhyaḥ
Ablativedvārikāt dvārikābhyām dvārikebhyaḥ
Genitivedvārikasya dvārikayoḥ dvārikāṇām
Locativedvārike dvārikayoḥ dvārikeṣu

Compound dvārika -

Adverb -dvārikam -dvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria