Declension table of ?dvāraśobhā

Deva

FeminineSingularDualPlural
Nominativedvāraśobhā dvāraśobhe dvāraśobhāḥ
Vocativedvāraśobhe dvāraśobhe dvāraśobhāḥ
Accusativedvāraśobhām dvāraśobhe dvāraśobhāḥ
Instrumentaldvāraśobhayā dvāraśobhābhyām dvāraśobhābhiḥ
Dativedvāraśobhāyai dvāraśobhābhyām dvāraśobhābhyaḥ
Ablativedvāraśobhāyāḥ dvāraśobhābhyām dvāraśobhābhyaḥ
Genitivedvāraśobhāyāḥ dvāraśobhayoḥ dvāraśobhānām
Locativedvāraśobhāyām dvāraśobhayoḥ dvāraśobhāsu

Adverb -dvāraśobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria