Declension table of ?dvāraśākhā

Deva

FeminineSingularDualPlural
Nominativedvāraśākhā dvāraśākhe dvāraśākhāḥ
Vocativedvāraśākhe dvāraśākhe dvāraśākhāḥ
Accusativedvāraśākhām dvāraśākhe dvāraśākhāḥ
Instrumentaldvāraśākhayā dvāraśākhābhyām dvāraśākhābhiḥ
Dativedvāraśākhāyai dvāraśākhābhyām dvāraśākhābhyaḥ
Ablativedvāraśākhāyāḥ dvāraśākhābhyām dvāraśākhābhyaḥ
Genitivedvāraśākhāyāḥ dvāraśākhayoḥ dvāraśākhānām
Locativedvāraśākhāyām dvāraśākhayoḥ dvāraśākhāsu

Adverb -dvāraśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria