Declension table of dvāravatī

Deva

FeminineSingularDualPlural
Nominativedvāravatī dvāravatyau dvāravatyaḥ
Vocativedvāravati dvāravatyau dvāravatyaḥ
Accusativedvāravatīm dvāravatyau dvāravatīḥ
Instrumentaldvāravatyā dvāravatībhyām dvāravatībhiḥ
Dativedvāravatyai dvāravatībhyām dvāravatībhyaḥ
Ablativedvāravatyāḥ dvāravatībhyām dvāravatībhyaḥ
Genitivedvāravatyāḥ dvāravatyoḥ dvāravatīnām
Locativedvāravatyām dvāravatyoḥ dvāravatīṣu

Compound dvāravati - dvāravatī -

Adverb -dvāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria