Declension table of dvāravat

Deva

NeuterSingularDualPlural
Nominativedvāravat dvāravantī dvāravatī dvāravanti
Vocativedvāravat dvāravantī dvāravatī dvāravanti
Accusativedvāravat dvāravantī dvāravatī dvāravanti
Instrumentaldvāravatā dvāravadbhyām dvāravadbhiḥ
Dativedvāravate dvāravadbhyām dvāravadbhyaḥ
Ablativedvāravataḥ dvāravadbhyām dvāravadbhyaḥ
Genitivedvāravataḥ dvāravatoḥ dvāravatām
Locativedvāravati dvāravatoḥ dvāravatsu

Adverb -dvāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria