Declension table of dvārarakṣa

Deva

MasculineSingularDualPlural
Nominativedvārarakṣaḥ dvārarakṣau dvārarakṣāḥ
Vocativedvārarakṣa dvārarakṣau dvārarakṣāḥ
Accusativedvārarakṣam dvārarakṣau dvārarakṣān
Instrumentaldvārarakṣeṇa dvārarakṣābhyām dvārarakṣaiḥ dvārarakṣebhiḥ
Dativedvārarakṣāya dvārarakṣābhyām dvārarakṣebhyaḥ
Ablativedvārarakṣāt dvārarakṣābhyām dvārarakṣebhyaḥ
Genitivedvārarakṣasya dvārarakṣayoḥ dvārarakṣāṇām
Locativedvārarakṣe dvārarakṣayoḥ dvārarakṣeṣu

Compound dvārarakṣa -

Adverb -dvārarakṣam -dvārarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria