Declension table of ?dvārapidhāna

Deva

NeuterSingularDualPlural
Nominativedvārapidhānam dvārapidhāne dvārapidhānāni
Vocativedvārapidhāna dvārapidhāne dvārapidhānāni
Accusativedvārapidhānam dvārapidhāne dvārapidhānāni
Instrumentaldvārapidhānena dvārapidhānābhyām dvārapidhānaiḥ
Dativedvārapidhānāya dvārapidhānābhyām dvārapidhānebhyaḥ
Ablativedvārapidhānāt dvārapidhānābhyām dvārapidhānebhyaḥ
Genitivedvārapidhānasya dvārapidhānayoḥ dvārapidhānānām
Locativedvārapidhāne dvārapidhānayoḥ dvārapidhāneṣu

Compound dvārapidhāna -

Adverb -dvārapidhānam -dvārapidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria