Declension table of dvārapaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvārapaṇḍitaḥ | dvārapaṇḍitau | dvārapaṇḍitāḥ |
Vocative | dvārapaṇḍita | dvārapaṇḍitau | dvārapaṇḍitāḥ |
Accusative | dvārapaṇḍitam | dvārapaṇḍitau | dvārapaṇḍitān |
Instrumental | dvārapaṇḍitena | dvārapaṇḍitābhyām | dvārapaṇḍitaiḥ dvārapaṇḍitebhiḥ |
Dative | dvārapaṇḍitāya | dvārapaṇḍitābhyām | dvārapaṇḍitebhyaḥ |
Ablative | dvārapaṇḍitāt | dvārapaṇḍitābhyām | dvārapaṇḍitebhyaḥ |
Genitive | dvārapaṇḍitasya | dvārapaṇḍitayoḥ | dvārapaṇḍitānām |
Locative | dvārapaṇḍite | dvārapaṇḍitayoḥ | dvārapaṇḍiteṣu |