Declension table of ?dvāralakṣaṇapaṭala

Deva

MasculineSingularDualPlural
Nominativedvāralakṣaṇapaṭalaḥ dvāralakṣaṇapaṭalau dvāralakṣaṇapaṭalāḥ
Vocativedvāralakṣaṇapaṭala dvāralakṣaṇapaṭalau dvāralakṣaṇapaṭalāḥ
Accusativedvāralakṣaṇapaṭalam dvāralakṣaṇapaṭalau dvāralakṣaṇapaṭalān
Instrumentaldvāralakṣaṇapaṭalena dvāralakṣaṇapaṭalābhyām dvāralakṣaṇapaṭalaiḥ dvāralakṣaṇapaṭalebhiḥ
Dativedvāralakṣaṇapaṭalāya dvāralakṣaṇapaṭalābhyām dvāralakṣaṇapaṭalebhyaḥ
Ablativedvāralakṣaṇapaṭalāt dvāralakṣaṇapaṭalābhyām dvāralakṣaṇapaṭalebhyaḥ
Genitivedvāralakṣaṇapaṭalasya dvāralakṣaṇapaṭalayoḥ dvāralakṣaṇapaṭalānām
Locativedvāralakṣaṇapaṭale dvāralakṣaṇapaṭalayoḥ dvāralakṣaṇapaṭaleṣu

Compound dvāralakṣaṇapaṭala -

Adverb -dvāralakṣaṇapaṭalam -dvāralakṣaṇapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria