Declension table of ?dvārakeśa

Deva

MasculineSingularDualPlural
Nominativedvārakeśaḥ dvārakeśau dvārakeśāḥ
Vocativedvārakeśa dvārakeśau dvārakeśāḥ
Accusativedvārakeśam dvārakeśau dvārakeśān
Instrumentaldvārakeśena dvārakeśābhyām dvārakeśaiḥ dvārakeśebhiḥ
Dativedvārakeśāya dvārakeśābhyām dvārakeśebhyaḥ
Ablativedvārakeśāt dvārakeśābhyām dvārakeśebhyaḥ
Genitivedvārakeśasya dvārakeśayoḥ dvārakeśānām
Locativedvārakeśe dvārakeśayoḥ dvārakeśeṣu

Compound dvārakeśa -

Adverb -dvārakeśam -dvārakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria