Declension table of dvāraka

Deva

NeuterSingularDualPlural
Nominativedvārakam dvārake dvārakāṇi
Vocativedvāraka dvārake dvārakāṇi
Accusativedvārakam dvārake dvārakāṇi
Instrumentaldvārakeṇa dvārakābhyām dvārakaiḥ
Dativedvārakāya dvārakābhyām dvārakebhyaḥ
Ablativedvārakāt dvārakābhyām dvārakebhyaḥ
Genitivedvārakasya dvārakayoḥ dvārakāṇām
Locativedvārake dvārakayoḥ dvārakeṣu

Compound dvāraka -

Adverb -dvārakam -dvārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria