Declension table of ?dvārakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativedvārakaṇṭakaḥ dvārakaṇṭakau dvārakaṇṭakāḥ
Vocativedvārakaṇṭaka dvārakaṇṭakau dvārakaṇṭakāḥ
Accusativedvārakaṇṭakam dvārakaṇṭakau dvārakaṇṭakān
Instrumentaldvārakaṇṭakena dvārakaṇṭakābhyām dvārakaṇṭakaiḥ dvārakaṇṭakebhiḥ
Dativedvārakaṇṭakāya dvārakaṇṭakābhyām dvārakaṇṭakebhyaḥ
Ablativedvārakaṇṭakāt dvārakaṇṭakābhyām dvārakaṇṭakebhyaḥ
Genitivedvārakaṇṭakasya dvārakaṇṭakayoḥ dvārakaṇṭakānām
Locativedvārakaṇṭake dvārakaṇṭakayoḥ dvārakaṇṭakeṣu

Compound dvārakaṇṭaka -

Adverb -dvārakaṇṭakam -dvārakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria