Declension table of ?dvāradātu

Deva

MasculineSingularDualPlural
Nominativedvāradātuḥ dvāradātū dvāradātavaḥ
Vocativedvāradāto dvāradātū dvāradātavaḥ
Accusativedvāradātum dvāradātū dvāradātūn
Instrumentaldvāradātunā dvāradātubhyām dvāradātubhiḥ
Dativedvāradātave dvāradātubhyām dvāradātubhyaḥ
Ablativedvāradātoḥ dvāradātubhyām dvāradātubhyaḥ
Genitivedvāradātoḥ dvāradātvoḥ dvāradātūnām
Locativedvāradātau dvāradātvoḥ dvāradātuṣu

Compound dvāradātu -

Adverb -dvāradātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria