सुबन्तावली द्वारबलिभुज्

Roma

पुमान्एकद्विबहु
प्रथमाद्वारबलिभुक् द्वारबलिभुजौ द्वारबलिभुजः
सम्बोधनम्द्वारबलिभुक् द्वारबलिभुजौ द्वारबलिभुजः
द्वितीयाद्वारबलिभुजम् द्वारबलिभुजौ द्वारबलिभुजः
तृतीयाद्वारबलिभुजा द्वारबलिभुग्भ्याम् द्वारबलिभुग्भिः
चतुर्थीद्वारबलिभुजे द्वारबलिभुग्भ्याम् द्वारबलिभुग्भ्यः
पञ्चमीद्वारबलिभुजः द्वारबलिभुग्भ्याम् द्वारबलिभुग्भ्यः
षष्ठीद्वारबलिभुजः द्वारबलिभुजोः द्वारबलिभुजाम्
सप्तमीद्वारबलिभुजि द्वारबलिभुजोः द्वारबलिभुक्षु

समास द्वारबलिभुक्

अव्यय ॰द्वारबलिभुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria