Declension table of dvārabalibhuj

Deva

MasculineSingularDualPlural
Nominativedvārabalibhuk dvārabalibhujau dvārabalibhujaḥ
Vocativedvārabalibhuk dvārabalibhujau dvārabalibhujaḥ
Accusativedvārabalibhujam dvārabalibhujau dvārabalibhujaḥ
Instrumentaldvārabalibhujā dvārabalibhugbhyām dvārabalibhugbhiḥ
Dativedvārabalibhuje dvārabalibhugbhyām dvārabalibhugbhyaḥ
Ablativedvārabalibhujaḥ dvārabalibhugbhyām dvārabalibhugbhyaḥ
Genitivedvārabalibhujaḥ dvārabalibhujoḥ dvārabalibhujām
Locativedvārabalibhuji dvārabalibhujoḥ dvārabalibhukṣu

Compound dvārabalibhuk -

Adverb -dvārabalibhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria