Declension table of ?dvārādhyakṣa

Deva

MasculineSingularDualPlural
Nominativedvārādhyakṣaḥ dvārādhyakṣau dvārādhyakṣāḥ
Vocativedvārādhyakṣa dvārādhyakṣau dvārādhyakṣāḥ
Accusativedvārādhyakṣam dvārādhyakṣau dvārādhyakṣān
Instrumentaldvārādhyakṣeṇa dvārādhyakṣābhyām dvārādhyakṣaiḥ dvārādhyakṣebhiḥ
Dativedvārādhyakṣāya dvārādhyakṣābhyām dvārādhyakṣebhyaḥ
Ablativedvārādhyakṣāt dvārādhyakṣābhyām dvārādhyakṣebhyaḥ
Genitivedvārādhyakṣasya dvārādhyakṣayoḥ dvārādhyakṣāṇām
Locativedvārādhyakṣe dvārādhyakṣayoḥ dvārādhyakṣeṣu

Compound dvārādhyakṣa -

Adverb -dvārādhyakṣam -dvārādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria