Declension table of ?dvārābhimānin

Deva

NeuterSingularDualPlural
Nominativedvārābhimāni dvārābhimāninī dvārābhimānīni
Vocativedvārābhimānin dvārābhimāni dvārābhimāninī dvārābhimānīni
Accusativedvārābhimāni dvārābhimāninī dvārābhimānīni
Instrumentaldvārābhimāninā dvārābhimānibhyām dvārābhimānibhiḥ
Dativedvārābhimānine dvārābhimānibhyām dvārābhimānibhyaḥ
Ablativedvārābhimāninaḥ dvārābhimānibhyām dvārābhimānibhyaḥ
Genitivedvārābhimāninaḥ dvārābhimāninoḥ dvārābhimāninām
Locativedvārābhimānini dvārābhimāninoḥ dvārābhimāniṣu

Compound dvārābhimāni -

Adverb -dvārābhimāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria