Declension table of dvāpañcāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvāpañcāśaḥ | dvāpañcāśau | dvāpañcāśāḥ |
Vocative | dvāpañcāśa | dvāpañcāśau | dvāpañcāśāḥ |
Accusative | dvāpañcāśam | dvāpañcāśau | dvāpañcāśān |
Instrumental | dvāpañcāśena | dvāpañcāśābhyām | dvāpañcāśaiḥ dvāpañcāśebhiḥ |
Dative | dvāpañcāśāya | dvāpañcāśābhyām | dvāpañcāśebhyaḥ |
Ablative | dvāpañcāśāt | dvāpañcāśābhyām | dvāpañcāśebhyaḥ |
Genitive | dvāpañcāśasya | dvāpañcāśayoḥ | dvāpañcāśānām |
Locative | dvāpañcāśe | dvāpañcāśayoḥ | dvāpañcāśeṣu |