Declension table of dvāpara

Deva

NeuterSingularDualPlural
Nominativedvāparam dvāpare dvāparāṇi
Vocativedvāpara dvāpare dvāparāṇi
Accusativedvāparam dvāpare dvāparāṇi
Instrumentaldvāpareṇa dvāparābhyām dvāparaiḥ
Dativedvāparāya dvāparābhyām dvāparebhyaḥ
Ablativedvāparāt dvāparābhyām dvāparebhyaḥ
Genitivedvāparasya dvāparayoḥ dvāparāṇām
Locativedvāpare dvāparayoḥ dvāpareṣu

Compound dvāpara -

Adverb -dvāparam -dvāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria