सुबन्तावली द्वापर

Roma

पुमान्एकद्विबहु
प्रथमाद्वापरः द्वापरौ द्वापराः
सम्बोधनम्द्वापर द्वापरौ द्वापराः
द्वितीयाद्वापरम् द्वापरौ द्वापरान्
तृतीयाद्वापरेण द्वापराभ्याम् द्वापरैः द्वापरेभिः
चतुर्थीद्वापराय द्वापराभ्याम् द्वापरेभ्यः
पञ्चमीद्वापरात् द्वापराभ्याम् द्वापरेभ्यः
षष्ठीद्वापरस्य द्वापरयोः द्वापराणाम्
सप्तमीद्वापरे द्वापरयोः द्वापरेषु

समास द्वापर

अव्यय ॰द्वापरम् ॰द्वापरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria