Declension table of ?dvāpañcāśī

Deva

FeminineSingularDualPlural
Nominativedvāpañcāśī dvāpañcāśyau dvāpañcāśyaḥ
Vocativedvāpañcāśi dvāpañcāśyau dvāpañcāśyaḥ
Accusativedvāpañcāśīm dvāpañcāśyau dvāpañcāśīḥ
Instrumentaldvāpañcāśyā dvāpañcāśībhyām dvāpañcāśībhiḥ
Dativedvāpañcāśyai dvāpañcāśībhyām dvāpañcāśībhyaḥ
Ablativedvāpañcāśyāḥ dvāpañcāśībhyām dvāpañcāśībhyaḥ
Genitivedvāpañcāśyāḥ dvāpañcāśyoḥ dvāpañcāśīnām
Locativedvāpañcāśyām dvāpañcāśyoḥ dvāpañcāśīṣu

Compound dvāpañcāśi - dvāpañcāśī -

Adverb -dvāpañcāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria