Declension table of dvāpañcāśa

Deva

NeuterSingularDualPlural
Nominativedvāpañcāśam dvāpañcāśe dvāpañcāśāni
Vocativedvāpañcāśa dvāpañcāśe dvāpañcāśāni
Accusativedvāpañcāśam dvāpañcāśe dvāpañcāśāni
Instrumentaldvāpañcāśena dvāpañcāśābhyām dvāpañcāśaiḥ
Dativedvāpañcāśāya dvāpañcāśābhyām dvāpañcāśebhyaḥ
Ablativedvāpañcāśāt dvāpañcāśābhyām dvāpañcāśebhyaḥ
Genitivedvāpañcāśasya dvāpañcāśayoḥ dvāpañcāśānām
Locativedvāpañcāśe dvāpañcāśayoḥ dvāpañcāśeṣu

Compound dvāpañcāśa -

Adverb -dvāpañcāśam -dvāpañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria