Declension table of ?dvānavatī

Deva

FeminineSingularDualPlural
Nominativedvānavatī dvānavatyau dvānavatyaḥ
Vocativedvānavati dvānavatyau dvānavatyaḥ
Accusativedvānavatīm dvānavatyau dvānavatīḥ
Instrumentaldvānavatyā dvānavatībhyām dvānavatībhiḥ
Dativedvānavatyai dvānavatībhyām dvānavatībhyaḥ
Ablativedvānavatyāḥ dvānavatībhyām dvānavatībhyaḥ
Genitivedvānavatyāḥ dvānavatyoḥ dvānavatīnām
Locativedvānavatyām dvānavatyoḥ dvānavatīṣu

Compound dvānavati - dvānavatī -

Adverb -dvānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria