Declension table of dvānavati

Deva

FeminineSingularDualPlural
Nominativedvānavatiḥ dvānavatī dvānavatayaḥ
Vocativedvānavate dvānavatī dvānavatayaḥ
Accusativedvānavatim dvānavatī dvānavatīḥ
Instrumentaldvānavatyā dvānavatibhyām dvānavatibhiḥ
Dativedvānavatyai dvānavataye dvānavatibhyām dvānavatibhyaḥ
Ablativedvānavatyāḥ dvānavateḥ dvānavatibhyām dvānavatibhyaḥ
Genitivedvānavatyāḥ dvānavateḥ dvānavatyoḥ dvānavatīnām
Locativedvānavatyām dvānavatau dvānavatyoḥ dvānavatiṣu

Compound dvānavati -

Adverb -dvānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria