Declension table of dvānavata

Deva

MasculineSingularDualPlural
Nominativedvānavataḥ dvānavatau dvānavatāḥ
Vocativedvānavata dvānavatau dvānavatāḥ
Accusativedvānavatam dvānavatau dvānavatān
Instrumentaldvānavatena dvānavatābhyām dvānavataiḥ dvānavatebhiḥ
Dativedvānavatāya dvānavatābhyām dvānavatebhyaḥ
Ablativedvānavatāt dvānavatābhyām dvānavatebhyaḥ
Genitivedvānavatasya dvānavatayoḥ dvānavatānām
Locativedvānavate dvānavatayoḥ dvānavateṣu

Compound dvānavata -

Adverb -dvānavatam -dvānavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria