Declension table of dvānavataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvānavataḥ | dvānavatau | dvānavatāḥ |
Vocative | dvānavata | dvānavatau | dvānavatāḥ |
Accusative | dvānavatam | dvānavatau | dvānavatān |
Instrumental | dvānavatena | dvānavatābhyām | dvānavataiḥ dvānavatebhiḥ |
Dative | dvānavatāya | dvānavatābhyām | dvānavatebhyaḥ |
Ablative | dvānavatāt | dvānavatābhyām | dvānavatebhyaḥ |
Genitive | dvānavatasya | dvānavatayoḥ | dvānavatānām |
Locative | dvānavate | dvānavatayoḥ | dvānavateṣu |