Declension table of dvādaśī

Deva

FeminineSingularDualPlural
Nominativedvādaśī dvādaśyau dvādaśyaḥ
Vocativedvādaśi dvādaśyau dvādaśyaḥ
Accusativedvādaśīm dvādaśyau dvādaśīḥ
Instrumentaldvādaśyā dvādaśībhyām dvādaśībhiḥ
Dativedvādaśyai dvādaśībhyām dvādaśībhyaḥ
Ablativedvādaśyāḥ dvādaśībhyām dvādaśībhyaḥ
Genitivedvādaśyāḥ dvādaśyoḥ dvādaśīnām
Locativedvādaśyām dvādaśyoḥ dvādaśīṣu

Compound dvādaśi - dvādaśī -

Adverb -dvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria