सुबन्तावली ?द्वादशशततमी

Roma

स्त्रीएकद्विबहु
प्रथमाद्वादशशततमी द्वादशशततम्यौ द्वादशशततम्यः
सम्बोधनम्द्वादशशततमि द्वादशशततम्यौ द्वादशशततम्यः
द्वितीयाद्वादशशततमीम् द्वादशशततम्यौ द्वादशशततमीः
तृतीयाद्वादशशततम्या द्वादशशततमीभ्याम् द्वादशशततमीभिः
चतुर्थीद्वादशशततम्यै द्वादशशततमीभ्याम् द्वादशशततमीभ्यः
पञ्चमीद्वादशशततम्याः द्वादशशततमीभ्याम् द्वादशशततमीभ्यः
षष्ठीद्वादशशततम्याः द्वादशशततम्योः द्वादशशततमीनाम्
सप्तमीद्वादशशततम्याम् द्वादशशततम्योः द्वादशशततमीषु

समास द्वादशशततमि द्वादशशततमी

अव्यय ॰द्वादशशततमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria