सुबन्तावली ?द्वादशशततम

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशशततमम् द्वादशशततमे द्वादशशततमानि
सम्बोधनम्द्वादशशततम द्वादशशततमे द्वादशशततमानि
द्वितीयाद्वादशशततमम् द्वादशशततमे द्वादशशततमानि
तृतीयाद्वादशशततमेन द्वादशशततमाभ्याम् द्वादशशततमैः
चतुर्थीद्वादशशततमाय द्वादशशततमाभ्याम् द्वादशशततमेभ्यः
पञ्चमीद्वादशशततमात् द्वादशशततमाभ्याम् द्वादशशततमेभ्यः
षष्ठीद्वादशशततमस्य द्वादशशततमयोः द्वादशशततमानाम्
सप्तमीद्वादशशततमे द्वादशशततमयोः द्वादशशततमेषु

समास द्वादशशततम

अव्यय ॰द्वादशशततमम् ॰द्वादशशततमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria