Declension table of dvādaśastotra

Deva

NeuterSingularDualPlural
Nominativedvādaśastotram dvādaśastotre dvādaśastotrāṇi
Vocativedvādaśastotra dvādaśastotre dvādaśastotrāṇi
Accusativedvādaśastotram dvādaśastotre dvādaśastotrāṇi
Instrumentaldvādaśastotreṇa dvādaśastotrābhyām dvādaśastotraiḥ
Dativedvādaśastotrāya dvādaśastotrābhyām dvādaśastotrebhyaḥ
Ablativedvādaśastotrāt dvādaśastotrābhyām dvādaśastotrebhyaḥ
Genitivedvādaśastotrasya dvādaśastotrayoḥ dvādaśastotrāṇām
Locativedvādaśastotre dvādaśastotrayoḥ dvādaśastotreṣu

Compound dvādaśastotra -

Adverb -dvādaśastotram -dvādaśastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria