सुबन्तावली ?द्वादशसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशसिद्धान्तः द्वादशसिद्धान्तौ द्वादशसिद्धान्ताः
सम्बोधनम्द्वादशसिद्धान्त द्वादशसिद्धान्तौ द्वादशसिद्धान्ताः
द्वितीयाद्वादशसिद्धान्तम् द्वादशसिद्धान्तौ द्वादशसिद्धान्तान्
तृतीयाद्वादशसिद्धान्तेन द्वादशसिद्धान्ताभ्याम् द्वादशसिद्धान्तैः द्वादशसिद्धान्तेभिः
चतुर्थीद्वादशसिद्धान्ताय द्वादशसिद्धान्ताभ्याम् द्वादशसिद्धान्तेभ्यः
पञ्चमीद्वादशसिद्धान्तात् द्वादशसिद्धान्ताभ्याम् द्वादशसिद्धान्तेभ्यः
षष्ठीद्वादशसिद्धान्तस्य द्वादशसिद्धान्तयोः द्वादशसिद्धान्तानाम्
सप्तमीद्वादशसिद्धान्ते द्वादशसिद्धान्तयोः द्वादशसिद्धान्तेषु

समास द्वादशसिद्धान्त

अव्यय ॰द्वादशसिद्धान्तम् ॰द्वादशसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria