सुबन्तावली ?द्वादशपुष्करा

Roma

स्त्रीएकद्विबहु
प्रथमाद्वादशपुष्करा द्वादशपुष्करे द्वादशपुष्कराः
सम्बोधनम्द्वादशपुष्करे द्वादशपुष्करे द्वादशपुष्कराः
द्वितीयाद्वादशपुष्कराम् द्वादशपुष्करे द्वादशपुष्कराः
तृतीयाद्वादशपुष्करया द्वादशपुष्कराभ्याम् द्वादशपुष्कराभिः
चतुर्थीद्वादशपुष्करायै द्वादशपुष्कराभ्याम् द्वादशपुष्कराभ्यः
पञ्चमीद्वादशपुष्करायाः द्वादशपुष्कराभ्याम् द्वादशपुष्कराभ्यः
षष्ठीद्वादशपुष्करायाः द्वादशपुष्करयोः द्वादशपुष्कराणाम्
सप्तमीद्वादशपुष्करायाम् द्वादशपुष्करयोः द्वादशपुष्करासु

अव्यय ॰द्वादशपुष्करम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria