सुबन्तावली ?द्वादशपुष्कर

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशपुष्करम् द्वादशपुष्करे द्वादशपुष्कराणि
सम्बोधनम्द्वादशपुष्कर द्वादशपुष्करे द्वादशपुष्कराणि
द्वितीयाद्वादशपुष्करम् द्वादशपुष्करे द्वादशपुष्कराणि
तृतीयाद्वादशपुष्करेण द्वादशपुष्कराभ्याम् द्वादशपुष्करैः
चतुर्थीद्वादशपुष्कराय द्वादशपुष्कराभ्याम् द्वादशपुष्करेभ्यः
पञ्चमीद्वादशपुष्करात् द्वादशपुष्कराभ्याम् द्वादशपुष्करेभ्यः
षष्ठीद्वादशपुष्करस्य द्वादशपुष्करयोः द्वादशपुष्कराणाम्
सप्तमीद्वादशपुष्करे द्वादशपुष्करयोः द्वादशपुष्करेषु

समास द्वादशपुष्कर

अव्यय ॰द्वादशपुष्करम् ॰द्वादशपुष्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria