सुबन्तावली ?द्वादशपत्त्रक

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशपत्त्रकम् द्वादशपत्त्रके द्वादशपत्त्रकाणि
सम्बोधनम्द्वादशपत्त्रक द्वादशपत्त्रके द्वादशपत्त्रकाणि
द्वितीयाद्वादशपत्त्रकम् द्वादशपत्त्रके द्वादशपत्त्रकाणि
तृतीयाद्वादशपत्त्रकेण द्वादशपत्त्रकाभ्याम् द्वादशपत्त्रकैः
चतुर्थीद्वादशपत्त्रकाय द्वादशपत्त्रकाभ्याम् द्वादशपत्त्रकेभ्यः
पञ्चमीद्वादशपत्त्रकात् द्वादशपत्त्रकाभ्याम् द्वादशपत्त्रकेभ्यः
षष्ठीद्वादशपत्त्रकस्य द्वादशपत्त्रकयोः द्वादशपत्त्रकाणाम्
सप्तमीद्वादशपत्त्रके द्वादशपत्त्रकयोः द्वादशपत्त्रकेषु

समास द्वादशपत्त्रक

अव्यय ॰द्वादशपत्त्रकम् ॰द्वादशपत्त्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria