सुबन्तावली ?द्वादशपत्त्रा

Roma

स्त्रीएकद्विबहु
प्रथमाद्वादशपत्त्रा द्वादशपत्त्रे द्वादशपत्त्राः
सम्बोधनम्द्वादशपत्त्रे द्वादशपत्त्रे द्वादशपत्त्राः
द्वितीयाद्वादशपत्त्राम् द्वादशपत्त्रे द्वादशपत्त्राः
तृतीयाद्वादशपत्त्रया द्वादशपत्त्राभ्याम् द्वादशपत्त्राभिः
चतुर्थीद्वादशपत्त्रायै द्वादशपत्त्राभ्याम् द्वादशपत्त्राभ्यः
पञ्चमीद्वादशपत्त्रायाः द्वादशपत्त्राभ्याम् द्वादशपत्त्राभ्यः
षष्ठीद्वादशपत्त्रायाः द्वादशपत्त्रयोः द्वादशपत्त्राणाम्
सप्तमीद्वादशपत्त्रायाम् द्वादशपत्त्रयोः द्वादशपत्त्रासु

अव्यय ॰द्वादशपत्त्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria