सुबन्तावली ?द्वादशमहावाक्यविवरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशमहावाक्यविवरणम् द्वादशमहावाक्यविवरणे द्वादशमहावाक्यविवरणानि
सम्बोधनम्द्वादशमहावाक्यविवरण द्वादशमहावाक्यविवरणे द्वादशमहावाक्यविवरणानि
द्वितीयाद्वादशमहावाक्यविवरणम् द्वादशमहावाक्यविवरणे द्वादशमहावाक्यविवरणानि
तृतीयाद्वादशमहावाक्यविवरणेन द्वादशमहावाक्यविवरणाभ्याम् द्वादशमहावाक्यविवरणैः
चतुर्थीद्वादशमहावाक्यविवरणाय द्वादशमहावाक्यविवरणाभ्याम् द्वादशमहावाक्यविवरणेभ्यः
पञ्चमीद्वादशमहावाक्यविवरणात् द्वादशमहावाक्यविवरणाभ्याम् द्वादशमहावाक्यविवरणेभ्यः
षष्ठीद्वादशमहावाक्यविवरणस्य द्वादशमहावाक्यविवरणयोः द्वादशमहावाक्यविवरणानाम्
सप्तमीद्वादशमहावाक्यविवरणे द्वादशमहावाक्यविवरणयोः द्वादशमहावाक्यविवरणेषु

समास द्वादशमहावाक्यविवरण

अव्यय ॰द्वादशमहावाक्यविवरणम् ॰द्वादशमहावाक्यविवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria