सुबन्तावली ?द्वादशमहावाक्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशमहावाक्यम् द्वादशमहावाक्ये द्वादशमहावाक्यानि
सम्बोधनम्द्वादशमहावाक्य द्वादशमहावाक्ये द्वादशमहावाक्यानि
द्वितीयाद्वादशमहावाक्यम् द्वादशमहावाक्ये द्वादशमहावाक्यानि
तृतीयाद्वादशमहावाक्येन द्वादशमहावाक्याभ्याम् द्वादशमहावाक्यैः
चतुर्थीद्वादशमहावाक्याय द्वादशमहावाक्याभ्याम् द्वादशमहावाक्येभ्यः
पञ्चमीद्वादशमहावाक्यात् द्वादशमहावाक्याभ्याम् द्वादशमहावाक्येभ्यः
षष्ठीद्वादशमहावाक्यस्य द्वादशमहावाक्ययोः द्वादशमहावाक्यानाम्
सप्तमीद्वादशमहावाक्ये द्वादशमहावाक्ययोः द्वादशमहावाक्येषु

समास द्वादशमहावाक्य

अव्यय ॰द्वादशमहावाक्यम् ॰द्वादशमहावाक्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria