सुबन्तावली ?द्वादशमहासिद्धान्तनिरूपण

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशमहासिद्धान्तनिरूपणम् द्वादशमहासिद्धान्तनिरूपणे द्वादशमहासिद्धान्तनिरूपणानि
सम्बोधनम्द्वादशमहासिद्धान्तनिरूपण द्वादशमहासिद्धान्तनिरूपणे द्वादशमहासिद्धान्तनिरूपणानि
द्वितीयाद्वादशमहासिद्धान्तनिरूपणम् द्वादशमहासिद्धान्तनिरूपणे द्वादशमहासिद्धान्तनिरूपणानि
तृतीयाद्वादशमहासिद्धान्तनिरूपणेन द्वादशमहासिद्धान्तनिरूपणाभ्याम् द्वादशमहासिद्धान्तनिरूपणैः
चतुर्थीद्वादशमहासिद्धान्तनिरूपणाय द्वादशमहासिद्धान्तनिरूपणाभ्याम् द्वादशमहासिद्धान्तनिरूपणेभ्यः
पञ्चमीद्वादशमहासिद्धान्तनिरूपणात् द्वादशमहासिद्धान्तनिरूपणाभ्याम् द्वादशमहासिद्धान्तनिरूपणेभ्यः
षष्ठीद्वादशमहासिद्धान्तनिरूपणस्य द्वादशमहासिद्धान्तनिरूपणयोः द्वादशमहासिद्धान्तनिरूपणानाम्
सप्तमीद्वादशमहासिद्धान्तनिरूपणे द्वादशमहासिद्धान्तनिरूपणयोः द्वादशमहासिद्धान्तनिरूपणेषु

समास द्वादशमहासिद्धान्तनिरूपण

अव्यय ॰द्वादशमहासिद्धान्तनिरूपणम् ॰द्वादशमहासिद्धान्तनिरूपणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria