सुबन्तावली ?द्वादशमासदेयदानरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशमासदेयदानरत्नाकरः द्वादशमासदेयदानरत्नाकरौ द्वादशमासदेयदानरत्नाकराः
सम्बोधनम्द्वादशमासदेयदानरत्नाकर द्वादशमासदेयदानरत्नाकरौ द्वादशमासदेयदानरत्नाकराः
द्वितीयाद्वादशमासदेयदानरत्नाकरम् द्वादशमासदेयदानरत्नाकरौ द्वादशमासदेयदानरत्नाकरान्
तृतीयाद्वादशमासदेयदानरत्नाकरेण द्वादशमासदेयदानरत्नाकराभ्याम् द्वादशमासदेयदानरत्नाकरैः द्वादशमासदेयदानरत्नाकरेभिः
चतुर्थीद्वादशमासदेयदानरत्नाकराय द्वादशमासदेयदानरत्नाकराभ्याम् द्वादशमासदेयदानरत्नाकरेभ्यः
पञ्चमीद्वादशमासदेयदानरत्नाकरात् द्वादशमासदेयदानरत्नाकराभ्याम् द्वादशमासदेयदानरत्नाकरेभ्यः
षष्ठीद्वादशमासदेयदानरत्नाकरस्य द्वादशमासदेयदानरत्नाकरयोः द्वादशमासदेयदानरत्नाकराणाम्
सप्तमीद्वादशमासदेयदानरत्नाकरे द्वादशमासदेयदानरत्नाकरयोः द्वादशमासदेयदानरत्नाकरेषु

समास द्वादशमासदेयदानरत्नाकर

अव्यय ॰द्वादशमासदेयदानरत्नाकरम् ॰द्वादशमासदेयदानरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria