सुबन्तावली ?द्वादशलोचन

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशलोचनः द्वादशलोचनौ द्वादशलोचनाः
सम्बोधनम्द्वादशलोचन द्वादशलोचनौ द्वादशलोचनाः
द्वितीयाद्वादशलोचनम् द्वादशलोचनौ द्वादशलोचनान्
तृतीयाद्वादशलोचनेन द्वादशलोचनाभ्याम् द्वादशलोचनैः द्वादशलोचनेभिः
चतुर्थीद्वादशलोचनाय द्वादशलोचनाभ्याम् द्वादशलोचनेभ्यः
पञ्चमीद्वादशलोचनात् द्वादशलोचनाभ्याम् द्वादशलोचनेभ्यः
षष्ठीद्वादशलोचनस्य द्वादशलोचनयोः द्वादशलोचनानाम्
सप्तमीद्वादशलोचने द्वादशलोचनयोः द्वादशलोचनेषु

समास द्वादशलोचन

अव्यय ॰द्वादशलोचनम् ॰द्वादशलोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria