सुबन्तावली ?द्वादशकर

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशकरः द्वादशकरौ द्वादशकराः
सम्बोधनम्द्वादशकर द्वादशकरौ द्वादशकराः
द्वितीयाद्वादशकरम् द्वादशकरौ द्वादशकरान्
तृतीयाद्वादशकरेण द्वादशकराभ्याम् द्वादशकरैः द्वादशकरेभिः
चतुर्थीद्वादशकराय द्वादशकराभ्याम् द्वादशकरेभ्यः
पञ्चमीद्वादशकरात् द्वादशकराभ्याम् द्वादशकरेभ्यः
षष्ठीद्वादशकरस्य द्वादशकरयोः द्वादशकराणाम्
सप्तमीद्वादशकरे द्वादशकरयोः द्वादशकरेषु

समास द्वादशकर

अव्यय ॰द्वादशकरम् ॰द्वादशकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria