सुबन्तावली ?द्वादशकपाल

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशकपालः द्वादशकपालौ द्वादशकपालाः
सम्बोधनम्द्वादशकपाल द्वादशकपालौ द्वादशकपालाः
द्वितीयाद्वादशकपालम् द्वादशकपालौ द्वादशकपालान्
तृतीयाद्वादशकपालेन द्वादशकपालाभ्याम् द्वादशकपालैः द्वादशकपालेभिः
चतुर्थीद्वादशकपालाय द्वादशकपालाभ्याम् द्वादशकपालेभ्यः
पञ्चमीद्वादशकपालात् द्वादशकपालाभ्याम् द्वादशकपालेभ्यः
षष्ठीद्वादशकपालस्य द्वादशकपालयोः द्वादशकपालानाम्
सप्तमीद्वादशकपाले द्वादशकपालयोः द्वादशकपालेषु

समास द्वादशकपाल

अव्यय ॰द्वादशकपालम् ॰द्वादशकपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria